गॄ - गॄ शब्दे क्र्यादिः - કર્તરિ પ્રયોગ લુટ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
પ્રથમ પુરુષ  દ્વિ વચન
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
પ્રથમ પુરુષ  બહુવચન
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
મધ્યમ પુરુષ  એકવચન
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
મધ્યમ પુરુષ  દ્વિ વચન
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
મધ્યમ પુરુષ  બહુવચન
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ઉત્તમ પુરુષ  એકવચન
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ઉત્તમ પુરુષ  દ્વિ વચન
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ઉત્તમ પુરુષ  બહુવચન
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
પ્રથમ પુરુષ  એકવચન
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
પ્રથમ પુરુષ  દ્વિ વચન
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
પ્રથમ પુરુષ  બહુવચન
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
મધ્યમ પુરુષ  એકવચન
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
મધ્યમ પુરુષ  દ્વિ વચન
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
મધ્યમ પુરુષ  બહુવચન
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ઉત્તમ પુરુષ  એકવચન
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ઉત્તમ પુરુષ  દ્વિ વચન
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ઉત્તમ પુરુષ  બહુવચન
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः