कृप् - कृपूँ सामर्थ्ये भ्वादिः - કર્તરિ પ્રયોગ આશીર્લિઙ્ લકાર આત્મને પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
પ્રથમ પુરુષ  દ્વિ વચન
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
પ્રથમ પુરુષ  બહુવચન
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
મધ્યમ પુરુષ  એકવચન
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
મધ્યમ પુરુષ  દ્વિ વચન
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
મધ્યમ પુરુષ  બહુવચન
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
ઉત્તમ પુરુષ  એકવચન
कल्पिषीय / कॢप्सीय
वर्तिषीय
ઉત્તમ પુરુષ  દ્વિ વચન
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
ઉત્તમ પુરુષ  બહુવચન
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि
પ્રથમ પુરુષ  એકવચન
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
પ્રથમ પુરુષ  દ્વિ વચન
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
પ્રથમ પુરુષ  બહુવચન
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
મધ્યમ પુરુષ  એકવચન
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
મધ્યમ પુરુષ  દ્વિ વચન
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
મધ્યમ પુરુષ  બહુવચન
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
ઉત્તમ પુરુષ  એકવચન
कल्पिषीय / कॢप्सीय
वर्तिषीय
ઉત્તમ પુરુષ  દ્વિ વચન
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
ઉત્તમ પુરુષ  બહુવચન
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि