कृ - डुकृञ् करणे तनादिः - કર્તરિ પ્રયોગ લઙ્ લકાર પરસ્મૈ પદ ની સરખામણી


 
પ્રથમ પુરુષ  એકવચન
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
પ્રથમ પુરુષ  દ્વિ વચન
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
પ્રથમ પુરુષ  બહુવચન
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
મધ્યમ પુરુષ  એકવચન
अकरोः
अहरः
अदृणोः
अघारयः
મધ્યમ પુરુષ  દ્વિ વચન
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
મધ્યમ પુરુષ  બહુવચન
अकुरुत
अहरत
अदृणुत
अघारयत
ઉત્તમ પુરુષ  એકવચન
अकरवम्
अहरम्
अदृणवम्
अघारयम्
ઉત્તમ પુરુષ  દ્વિ વચન
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
ઉત્તમ પુરુષ  બહુવચન
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
પ્રથમ પુરુષ  એકવચન
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
પ્રથમ પુરુષ  દ્વિ વચન
अकुरुताम्
अहरताम्
अदृणुताम्
પ્રથમ પુરુષ  બહુવચન
अकुर्वन्
अहरन्
अदृण्वन्
મધ્યમ પુરુષ  એકવચન
अकरोः
મધ્યમ પુરુષ  દ્વિ વચન
अकुरुतम्
अहरतम्
अदृणुतम्
મધ્યમ પુરુષ  બહુવચન
अकुरुत
ઉત્તમ પુરુષ  એકવચન
अकरवम्
अहरम्
ઉત્તમ પુરુષ  દ્વિ વચન
अकुर्व
अहराव
अदृण्व / अदृणुव
ઉત્તમ પુરુષ  બહુવચન
अकुर्म
अहराम
अदृण्म / अदृणुम