कन्द् - कदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः ના વિવિધ લકારાઓની સરખામણી


 
પ્રથમ  એકવચન
कन्दति
कन्द्यते
चकन्द
चकन्दे
कन्दिता
कन्दिता
कन्दिष्यति
कन्दिष्यते
कन्दतात् / कन्दताद् / कन्दतु
कन्द्यताम्
अकन्दत् / अकन्दद्
अकन्द्यत
कन्देत् / कन्देद्
कन्द्येत
कन्द्यात् / कन्द्याद्
कन्दिषीष्ट
अकन्दीत् / अकन्दीद्
अकन्दि
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दिष्यत
પ્રથમ  દ્વિ વચન
कन्दतः
कन्द्येते
चकन्दतुः
चकन्दाते
कन्दितारौ
कन्दितारौ
कन्दिष्यतः
कन्दिष्येते
कन्दताम्
कन्द्येताम्
अकन्दताम्
अकन्द्येताम्
कन्देताम्
कन्द्येयाताम्
कन्द्यास्ताम्
कन्दिषीयास्ताम्
अकन्दिष्टाम्
अकन्दिषाताम्
अकन्दिष्यताम्
अकन्दिष्येताम्
પ્રથમ  બહુવચન
कन्दन्ति
कन्द्यन्ते
चकन्दुः
चकन्दिरे
कन्दितारः
कन्दितारः
कन्दिष्यन्ति
कन्दिष्यन्ते
कन्दन्तु
कन्द्यन्ताम्
अकन्दन्
अकन्द्यन्त
कन्देयुः
कन्द्येरन्
कन्द्यासुः
कन्दिषीरन्
अकन्दिषुः
अकन्दिषत
अकन्दिष्यन्
अकन्दिष्यन्त
મધ્યમ  એકવચન
कन्दसि
कन्द्यसे
चकन्दिथ
चकन्दिषे
कन्दितासि
कन्दितासे
कन्दिष्यसि
कन्दिष्यसे
कन्दतात् / कन्दताद् / कन्द
कन्द्यस्व
अकन्दः
अकन्द्यथाः
कन्देः
कन्द्येथाः
कन्द्याः
कन्दिषीष्ठाः
अकन्दीः
अकन्दिष्ठाः
अकन्दिष्यः
अकन्दिष्यथाः
મધ્યમ  દ્વિ વચન
कन्दथः
कन्द्येथे
चकन्दथुः
चकन्दाथे
कन्दितास्थः
कन्दितासाथे
कन्दिष्यथः
कन्दिष्येथे
कन्दतम्
कन्द्येथाम्
अकन्दतम्
अकन्द्येथाम्
कन्देतम्
कन्द्येयाथाम्
कन्द्यास्तम्
कन्दिषीयास्थाम्
अकन्दिष्टम्
अकन्दिषाथाम्
अकन्दिष्यतम्
अकन्दिष्येथाम्
મધ્યમ  બહુવચન
कन्दथ
कन्द्यध्वे
चकन्द
चकन्दिध्वे
कन्दितास्थ
कन्दिताध्वे
कन्दिष्यथ
कन्दिष्यध्वे
कन्दत
कन्द्यध्वम्
अकन्दत
अकन्द्यध्वम्
कन्देत
कन्द्येध्वम्
कन्द्यास्त
कन्दिषीध्वम्
अकन्दिष्ट
अकन्दिढ्वम्
अकन्दिष्यत
अकन्दिष्यध्वम्
ઉત્તમ  એકવચન
कन्दामि
कन्द्ये
चकन्द
चकन्दे
कन्दितास्मि
कन्दिताहे
कन्दिष्यामि
कन्दिष्ये
कन्दानि
कन्द्यै
अकन्दम्
अकन्द्ये
कन्देयम्
कन्द्येय
कन्द्यासम्
कन्दिषीय
अकन्दिषम्
अकन्दिषि
अकन्दिष्यम्
अकन्दिष्ये
ઉત્તમ  દ્વિ વચન
कन्दावः
कन्द्यावहे
चकन्दिव
चकन्दिवहे
कन्दितास्वः
कन्दितास्वहे
कन्दिष्यावः
कन्दिष्यावहे
कन्दाव
कन्द्यावहै
अकन्दाव
अकन्द्यावहि
कन्देव
कन्द्येवहि
कन्द्यास्व
कन्दिषीवहि
अकन्दिष्व
अकन्दिष्वहि
अकन्दिष्याव
अकन्दिष्यावहि
ઉત્તમ  બહુવચન
कन्दामः
कन्द्यामहे
चकन्दिम
चकन्दिमहे
कन्दितास्मः
कन्दितास्महे
कन्दिष्यामः
कन्दिष्यामहे
कन्दाम
कन्द्यामहै
अकन्दाम
अकन्द्यामहि
कन्देम
कन्द्येमहि
कन्द्यास्म
कन्दिषीमहि
अकन्दिष्म
अकन्दिष्महि
अकन्दिष्याम
अकन्दिष्यामहि
પ્રથમ પુરુષ  એકવચન
कन्दतात् / कन्दताद् / कन्दतु
अकन्दत् / अकन्दद्
कन्द्यात् / कन्द्याद्
अकन्दीत् / अकन्दीद्
अकन्दिष्यत् / अकन्दिष्यद्
પ્રથમા  દ્વિ વચન
अकन्दिष्येताम्
પ્રથમા  બહુવચન
મધ્યમ પુરુષ  એકવચન
कन्दतात् / कन्दताद् / कन्द
મધ્યમ પુરુષ  દ્વિ વચન
अकन्दिष्येथाम्
મધ્યમ પુરુષ  બહુવચન
अकन्दिष्यध्वम्
ઉત્તમ પુરુષ  એકવચન
ઉત્તમ પુરુષ  દ્વિ વચન
ઉત્તમ પુરુષ  બહુવચન