स्व શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्वः
स्वौ
स्वे
સંબોધન
स्व
स्वौ
स्वे
દ્વિતીયા
स्वम्
स्वौ
स्वान्
તૃતીયા
स्वेन
स्वाभ्याम्
स्वैः
ચતુર્થી
स्वस्मै
स्वाभ्याम्
स्वेभ्यः
પંચમી
स्वस्मात् / स्वस्माद्
स्वाभ्याम्
स्वेभ्यः
ષષ્ઠી
स्वस्य
स्वयोः
स्वेषाम्
સપ્તમી
स्वस्मिन्
स्वयोः
स्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्वः
स्वौ
स्वे
સંબોધન
स्व
स्वौ
स्वे
દ્વિતીયા
स्वम्
स्वौ
स्वान्
તૃતીયા
स्वेन
स्वाभ्याम्
स्वैः
ચતુર્થી
स्वस्मै
स्वाभ्याम्
स्वेभ्यः
પંચમી
स्वस्मात् / स्वस्माद्
स्वाभ्याम्
स्वेभ्यः
ષષ્ઠી
स्वस्य
स्वयोः
स्वेषाम्
સપ્તમી
स्वस्मिन्
स्वयोः
स्वेषु


અન્ય