सिम શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सिमः
सिमौ
सिमे
સંબોધન
सिम
सिमौ
सिमे
દ્વિતીયા
सिमम्
सिमौ
सिमान्
તૃતીયા
सिमेन
सिमाभ्याम्
सिमैः
ચતુર્થી
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
પંચમી
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ષષ્ઠી
सिमस्य
सिमयोः
सिमेषाम्
સપ્તમી
सिमस्मिन्
सिमयोः
सिमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सिमः
सिमौ
सिमे
સંબોધન
सिम
सिमौ
सिमे
દ્વિતીયા
सिमम्
सिमौ
सिमान्
તૃતીયા
सिमेन
सिमाभ्याम्
सिमैः
ચતુર્થી
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
પંચમી
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ષષ્ઠી
सिमस्य
सिमयोः
सिमेषाम्
સપ્તમી
सिमस्मिन्
सिमयोः
सिमेषु


અન્ય