सर्व શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सर्वम्
सर्वे
सर्वाणि
સંબોધન
सर्व
सर्वे
सर्वाणि
દ્વિતીયા
सर्वम्
सर्वे
सर्वाणि
તૃતીયા
सर्वेण
सर्वाभ्याम्
सर्वैः
ચતુર્થી
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
પંચમી
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ષષ્ઠી
सर्वस्य
सर्वयोः
सर्वेषाम्
સપ્તમી
सर्वस्मिन्
सर्वयोः
सर्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सर्वम्
सर्वे
सर्वाणि
સંબોધન
सर्व
सर्वे
सर्वाणि
દ્વિતીયા
सर्वम्
सर्वे
सर्वाणि
તૃતીયા
सर्वेण
सर्वाभ्याम्
सर्वैः
ચતુર્થી
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
પંચમી
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ષષ્ઠી
सर्वस्य
सर्वयोः
सर्वेषाम्
સપ્તમી
सर्वस्मिन्
सर्वयोः
सर्वेषु


અન્ય