सम શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
समम्
समे
समानि
સંબોધન
सम
समे
समानि
દ્વિતીયા
समम्
समे
समानि
તૃતીયા
समेन
समाभ्याम्
समैः
ચતુર્થી
समस्मै
समाभ्याम्
समेभ्यः
પંચમી
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
ષષ્ઠી
समस्य
समयोः
समेषाम्
સપ્તમી
समस्मिन्
समयोः
समेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
समम्
समे
समानि
સંબોધન
सम
समे
समानि
દ્વિતીયા
समम्
समे
समानि
તૃતીયા
समेन
समाभ्याम्
समैः
ચતુર્થી
समस्मै
समाभ्याम्
समेभ्यः
પંચમી
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
ષષ્ઠી
समस्य
समयोः
समेषाम्
સપ્તમી
समस्मिन्
समयोः
समेषु


અન્ય