विश्वा શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्वा
विश्वे
विश्वाः
સંબોધન
विश्वे
विश्वे
विश्वाः
દ્વિતીયા
विश्वाम्
विश्वे
विश्वाः
તૃતીયા
विश्वया
विश्वाभ्याम्
विश्वाभिः
ચતુર્થી
विश्वस्यै
विश्वाभ्याम्
विश्वाभ्यः
પંચમી
विश्वस्याः
विश्वाभ्याम्
विश्वाभ्यः
ષષ્ઠી
विश्वस्याः
विश्वयोः
विश्वासाम्
સપ્તમી
विश्वस्याम्
विश्वयोः
विश्वासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विश्वा
विश्वे
विश्वाः
સંબોધન
विश्वे
विश्वे
विश्वाः
દ્વિતીયા
विश्वाम्
विश्वे
विश्वाः
તૃતીયા
विश्वया
विश्वाभ्याम्
विश्वाभिः
ચતુર્થી
विश्वस्यै
विश्वाभ्याम्
विश्वाभ्यः
પંચમી
विश्वस्याः
विश्वाभ्याम्
विश्वाभ्यः
ષષ્ઠી
विश्वस्याः
विश्वयोः
विश्वासाम्
સપ્તમી
विश्वस्याम्
विश्वयोः
विश्वासु


અન્ય