विश्व શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
विश्वः
विश्वौ
विश्वे
સંબોધન
विश्व
विश्वौ
विश्वे
દ્વિતીયા
विश्वम्
विश्वौ
विश्वान्
તૃતીયા
विश्वेन
विश्वाभ्याम्
विश्वैः
ચતુર્થી
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
પંચમી
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
ષષ્ઠી
विश्वस्य
विश्वयोः
विश्वेषाम्
સપ્તમી
विश्वस्मिन्
विश्वयोः
विश्वेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
विश्वः
विश्वौ
विश्वे
સંબોધન
विश्व
विश्वौ
विश्वे
દ્વિતીયા
विश्वम्
विश्वौ
विश्वान्
તૃતીયા
विश्वेन
विश्वाभ्याम्
विश्वैः
ચતુર્થી
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
પંચમી
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
ષષ્ઠી
विश्वस्य
विश्वयोः
विश्वेषाम्
સપ્તમી
विश्वस्मिन्
विश्वयोः
विश्वेषु


અન્ય