यद् શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
यत् / यद्
ये
यानि
દ્વિતીયા
यत् / यद्
ये
यानि
તૃતીયા
येन
याभ्याम्
यैः
ચતુર્થી
यस्मै
याभ्याम्
येभ्यः
પંચમી
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ષષ્ઠી
यस्य
ययोः
येषाम्
સપ્તમી
यस्मिन्
ययोः
येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
यत् / यद्
ये
यानि
દ્વિતીયા
यत् / यद्
ये
यानि
તૃતીયા
येन
याभ्याम्
यैः
ચતુર્થી
यस्मै
याभ्याम्
येभ्यः
પંચમી
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ષષ્ઠી
यस्य
ययोः
येषाम्
સપ્તમી
यस्मिन्
ययोः
येषु


અન્ય