यतर શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
यतरत् / यतरद्
यतरे
यतराणि
સંબોધન
यतरत् / यतरद्
यतरे
यतराणि
દ્વિતીયા
यतरत् / यतरद्
यतरे
यतराणि
તૃતીયા
यतरेण
यतराभ्याम्
यतरैः
ચતુર્થી
यतरस्मै
यतराभ्याम्
यतरेभ्यः
પંચમી
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ષષ્ઠી
यतरस्य
यतरयोः
यतरेषाम्
સપ્તમી
यतरस्मिन्
यतरयोः
यतरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
यतरत् / यतरद्
यतरे
यतराणि
સંબોધન
यतरत् / यतरद्
यतरे
यतराणि
દ્વિતીયા
यतरत् / यतरद्
यतरे
यतराणि
તૃતીયા
यतरेण
यतराभ्याम्
यतरैः
ચતુર્થી
यतरस्मै
यतराभ्याम्
यतरेभ्यः
પંચમી
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ષષ્ઠી
यतरस्य
यतरयोः
यतरेषाम्
સપ્તમી
यतरस्मिन्
यतरयोः
यतरेषु


અન્ય