यतमा શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
यतमा
यतमे
यतमाः
સંબોધન
यतमे
यतमे
यतमाः
દ્વિતીયા
यतमाम्
यतमे
यतमाः
તૃતીયા
यतमया
यतमाभ्याम्
यतमाभिः
ચતુર્થી
यतमस्यै
यतमाभ्याम्
यतमाभ्यः
પંચમી
यतमस्याः
यतमाभ्याम्
यतमाभ्यः
ષષ્ઠી
यतमस्याः
यतमयोः
यतमासाम्
સપ્તમી
यतमस्याम्
यतमयोः
यतमासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
यतमा
यतमे
यतमाः
સંબોધન
यतमे
यतमे
यतमाः
દ્વિતીયા
यतमाम्
यतमे
यतमाः
તૃતીયા
यतमया
यतमाभ्याम्
यतमाभिः
ચતુર્થી
यतमस्यै
यतमाभ्याम्
यतमाभ्यः
પંચમી
यतमस्याः
यतमाभ्याम्
यतमाभ्यः
ષષ્ઠી
यतमस्याः
यतमयोः
यतमासाम्
સપ્તમી
यतमस्याम्
यतमयोः
यतमासु


અન્ય