यतम શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
यतमत् / यतमद्
यतमे
यतमानि
સંબોધન
यतमत् / यतमद्
यतमे
यतमानि
દ્વિતીયા
यतमत् / यतमद्
यतमे
यतमानि
તૃતીયા
यतमेन
यतमाभ्याम्
यतमैः
ચતુર્થી
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
પંચમી
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
ષષ્ઠી
यतमस्य
यतमयोः
यतमेषाम्
સપ્તમી
यतमस्मिन्
यतमयोः
यतमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
यतमत् / यतमद्
यतमे
यतमानि
સંબોધન
यतमत् / यतमद्
यतमे
यतमानि
દ્વિતીયા
यतमत् / यतमद्
यतमे
यतमानि
તૃતીયા
यतमेन
यतमाभ्याम्
यतमैः
ચતુર્થી
यतमस्मै
यतमाभ्याम्
यतमेभ्यः
પંચમી
यतमस्मात् / यतमस्माद्
यतमाभ्याम्
यतमेभ्यः
ષષ્ઠી
यतमस्य
यतमयोः
यतमेषाम्
સપ્તમી
यतमस्मिन्
यतमयोः
यतमेषु


અન્ય