भवत् શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भवान्
भवन्तौ
भवन्तः
સંબોધન
भवन्
भवन्तौ
भवन्तः
દ્વિતીયા
भवन्तम्
भवन्तौ
भवतः
તૃતીયા
भवता
भवद्भ्याम्
भवद्भिः
ચતુર્થી
भवते
भवद्भ्याम्
भवद्भ्यः
પંચમી
भवतः
भवद्भ्याम्
भवद्भ्यः
ષષ્ઠી
भवतः
भवतोः
भवताम्
સપ્તમી
भवति
भवतोः
भवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भवान्
भवन्तौ
भवन्तः
સંબોધન
भवन्
भवन्तौ
भवन्तः
દ્વિતીયા
भवन्तम्
भवन्तौ
भवतः
તૃતીયા
भवता
भवद्भ्याम्
भवद्भिः
ચતુર્થી
भवते
भवद्भ्याम्
भवद्भ्यः
પંચમી
भवतः
भवद्भ्याम्
भवद्भ्यः
ષષ્ઠી
भवतः
भवतोः
भवताम्
સપ્તમી
भवति
भवतोः
भवत्सु


અન્ય