पर શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
परम्
परे
पराणि
સંબોધન
पर
परे
पराणि
દ્વિતીયા
परम्
परे
पराणि
તૃતીયા
परेण
पराभ्याम्
परैः
ચતુર્થી
परस्मै
पराभ्याम्
परेभ्यः
પંચમી
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
ષષ્ઠી
परस्य
परयोः
परेषाम्
સપ્તમી
परस्मिन्
परयोः
परेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
परम्
परे
पराणि
સંબોધન
पर
परे
पराणि
દ્વિતીયા
परम्
परे
पराणि
તૃતીયા
परेण
पराभ्याम्
परैः
ચતુર્થી
परस्मै
पराभ्याम्
परेभ्यः
પંચમી
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
ષષ્ઠી
परस्य
परयोः
परेषाम्
સપ્તમી
परस्मिन्
परयोः
परेषु


અન્ય