दक्षिण શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दक्षिणम्
दक्षिणे
दक्षिणानि
સંબોધન
दक्षिण
दक्षिणे
दक्षिणानि
દ્વિતીયા
दक्षिणम्
दक्षिणे
दक्षिणानि
તૃતીયા
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ચતુર્થી
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
પંચમી
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ષષ્ઠી
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
સપ્તમી
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दक्षिणम्
दक्षिणे
दक्षिणानि
સંબોધન
दक्षिण
दक्षिणे
दक्षिणानि
દ્વિતીયા
दक्षिणम्
दक्षिणे
दक्षिणानि
તૃતીયા
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ચતુર્થી
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
પંચમી
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ષષ્ઠી
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
સપ્તમી
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


અન્ય