त्वा શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्वा
त्वे
त्वाः
સંબોધન
त्वे
त्वे
त्वाः
દ્વિતીયા
त्वाम्
त्वे
त्वाः
તૃતીયા
त्वया
त्वाभ्याम्
त्वाभिः
ચતુર્થી
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
પંચમી
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ષષ્ઠી
त्वस्याः
त्वयोः
त्वासाम्
સપ્તમી
त्वस्याम्
त्वयोः
त्वासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्वा
त्वे
त्वाः
સંબોધન
त्वे
त्वे
त्वाः
દ્વિતીયા
त्वाम्
त्वे
त्वाः
તૃતીયા
त्वया
त्वाभ्याम्
त्वाभिः
ચતુર્થી
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
પંચમી
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ષષ્ઠી
त्वस्याः
त्वयोः
त्वासाम्
સપ્તમી
त्वस्याम्
त्वयोः
त्वासु


અન્ય