त्यद् શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्या
त्ये
त्याः
દ્વિતીયા
त्याम्
त्ये
त्याः
તૃતીયા
त्यया
त्याभ्याम्
त्याभिः
ચતુર્થી
त्यस्यै
त्याभ्याम्
त्याभ्यः
પંચમી
त्यस्याः
त्याभ्याम्
त्याभ्यः
ષષ્ઠી
त्यस्याः
त्ययोः
त्यासाम्
સપ્તમી
त्यस्याम्
त्ययोः
त्यासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्या
त्ये
त्याः
દ્વિતીયા
त्याम्
त्ये
त्याः
તૃતીયા
त्यया
त्याभ्याम्
त्याभिः
ચતુર્થી
त्यस्यै
त्याभ्याम्
त्याभ्यः
પંચમી
त्यस्याः
त्याभ्याम्
त्याभ्यः
ષષ્ઠી
त्यस्याः
त्ययोः
त्यासाम्
સપ્તમી
त्यस्याम्
त्ययोः
त्यासु


અન્ય