तद् શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सः
तौ
ते
દ્વિતીયા
तम्
तौ
तान्
તૃતીયા
तेन
ताभ्याम्
तैः
ચતુર્થી
तस्मै
ताभ्याम्
तेभ्यः
પંચમી
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
ષષ્ઠી
तस्य
तयोः
तेषाम्
સપ્તમી
तस्मिन्
तयोः
तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
सः
तौ
ते
દ્વિતીયા
तम्
तौ
तान्
તૃતીયા
तेन
ताभ्याम्
तैः
ચતુર્થી
तस्मै
ताभ्याम्
तेभ्यः
પંચમી
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
ષષ્ઠી
तस्य
तयोः
तेषाम्
સપ્તમી
तस्मिन्
तयोः
तेषु


અન્ય