तद् શબ્દ રૂપ - સર્વનામ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
तत् / तद्
ते
तानि
દ્વિતીયા
तत् / तद्
ते
तानि
તૃતીયા
तेन
ताभ्याम्
तैः
ચતુર્થી
तस्मै
ताभ्याम्
तेभ्यः
પંચમી
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
ષષ્ઠી
तस्य
तयोः
तेषाम्
સપ્તમી
तस्मिन्
तयोः
तेषु
એક.
દ્વિ
બહુ.
પ્રથમા
तत् / तद्
ते
तानि
દ્વિતીયા
तत् / तद्
ते
तानि
તૃતીયા
तेन
ताभ्याम्
तैः
ચતુર્થી
तस्मै
ताभ्याम्
तेभ्यः
પંચમી
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
ષષ્ઠી
तस्य
तयोः
तेषाम्
સપ્તમી
तस्मिन्
तयोः
तेषु
અન્ય