ततमा શબ્દ રૂપ - સર્વનામ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ततमा
ततमे
ततमाः
સંબોધન
ततमे
ततमे
ततमाः
દ્વિતીયા
ततमाम्
ततमे
ततमाः
તૃતીયા
ततमया
ततमाभ्याम्
ततमाभिः
ચતુર્થી
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
પંચમી
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
ષષ્ઠી
ततमस्याः
ततमयोः
ततमासाम्
સપ્તમી
ततमस्याम्
ततमयोः
ततमासु
એક.
દ્વિ
બહુ.
પ્રથમા
ततमा
ततमे
ततमाः
સંબોધન
ततमे
ततमे
ततमाः
દ્વિતીયા
ततमाम्
ततमे
ततमाः
તૃતીયા
ततमया
ततमाभ्याम्
ततमाभिः
ચતુર્થી
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
પંચમી
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
ષષ્ઠી
ततमस्याः
ततमयोः
ततमासाम्
સપ્તમી
ततमस्याम्
ततमयोः
ततमासु
અન્ય