ततम શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ततमः
ततमौ
ततमे
સંબોધન
ततम
ततमौ
ततमे
દ્વિતીયા
ततमम्
ततमौ
ततमान्
તૃતીયા
ततमेन
ततमाभ्याम्
ततमैः
ચતુર્થી
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
પંચમી
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
ષષ્ઠી
ततमस्य
ततमयोः
ततमेषाम्
સપ્તમી
ततमस्मिन्
ततमयोः
ततमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ततमः
ततमौ
ततमे
સંબોધન
ततम
ततमौ
ततमे
દ્વિતીયા
ततमम्
ततमौ
ततमान्
તૃતીયા
ततमेन
ततमाभ्याम्
ततमैः
ચતુર્થી
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
પંચમી
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
ષષ્ઠી
ततमस्य
ततमयोः
ततमेषाम्
સપ્તમી
ततमस्मिन्
ततमयोः
ततमेषु


અન્ય