कतम શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कतमत् / कतमद्
कतमे
कतमानि
સંબોધન
कतमत् / कतमद्
कतमे
कतमानि
દ્વિતીયા
कतमत् / कतमद्
कतमे
कतमानि
તૃતીયા
कतमेन
कतमाभ्याम्
कतमैः
ચતુર્થી
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
પંચમી
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ષષ્ઠી
कतमस्य
कतमयोः
कतमेषाम्
સપ્તમી
कतमस्मिन्
कतमयोः
कतमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कतमत् / कतमद्
कतमे
कतमानि
સંબોધન
कतमत् / कतमद्
कतमे
कतमानि
દ્વિતીયા
कतमत् / कतमद्
कतमे
कतमानि
તૃતીયા
कतमेन
कतमाभ्याम्
कतमैः
ચતુર્થી
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
પંચમી
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ષષ્ઠી
कतमस्य
कतमयोः
कतमेषाम्
સપ્તમી
कतमस्मिन्
कतमयोः
कतमेषु


અન્ય