एतद् શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एषः
एतौ
एते
દ્વિતીયા
एनम् / एतम्
एनौ / एतौ
एनान् / एतान्
તૃતીયા
एनेन / एतेन
एताभ्याम्
एतैः
ચતુર્થી
एतस्मै
एताभ्याम्
एतेभ्यः
પંચમી
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
ષષ્ઠી
एतस्य
एनयोः / एतयोः
एतेषाम्
સપ્તમી
एतस्मिन्
एनयोः / एतयोः
एतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एषः
एतौ
एते
દ્વિતીયા
एनम् / एतम्
एनौ / एतौ
एनान् / एतान्
તૃતીયા
एनेन / एतेन
एताभ्याम्
एतैः
ચતુર્થી
एतस्मै
एताभ्याम्
एतेभ्यः
પંચમી
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
ષષ્ઠી
एतस्य
एनयोः / एतयोः
एतेषाम्
સપ્તમી
एतस्मिन्
एनयोः / एतयोः
एतेषु


અન્ય