एका શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एका
एके
एकाः
સંબોધન
एके
एके
एकाः
દ્વિતીયા
एकाम्
एके
एकाः
તૃતીયા
एकया
एकाभ्याम्
एकाभिः
ચતુર્થી
एकस्यै
एकाभ्याम्
एकाभ्यः
પંચમી
एकस्याः
एकाभ्याम्
एकाभ्यः
ષષ્ઠી
एकस्याः
एकयोः
एकासाम्
સપ્તમી
एकस्याम्
एकयोः
एकासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एका
एके
एकाः
સંબોધન
एके
एके
एकाः
દ્વિતીયા
एकाम्
एके
एकाः
તૃતીયા
एकया
एकाभ्याम्
एकाभिः
ચતુર્થી
एकस्यै
एकाभ्याम्
एकाभ्यः
પંચમી
एकस्याः
एकाभ्याम्
एकाभ्यः
ષષ્ઠી
एकस्याः
एकयोः
एकासाम्
સપ્તમી
एकस्याम्
एकयोः
एकासु


અન્ય