एकतरा શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एकतरा
एकतरे
एकतराः
સંબોધન
एकतरे
एकतरे
एकतराः
દ્વિતીયા
एकतराम्
एकतरे
एकतराः
તૃતીયા
एकतरया
एकतराभ्याम्
एकतराभिः
ચતુર્થી
एकतरस्यै
एकतराभ्याम्
एकतराभ्यः
પંચમી
एकतरस्याः
एकतराभ्याम्
एकतराभ्यः
ષષ્ઠી
एकतरस्याः
एकतरयोः
एकतरासाम्
સપ્તમી
एकतरस्याम्
एकतरयोः
एकतरासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एकतरा
एकतरे
एकतराः
સંબોધન
एकतरे
एकतरे
एकतराः
દ્વિતીયા
एकतराम्
एकतरे
एकतराः
તૃતીયા
एकतरया
एकतराभ्याम्
एकतराभिः
ચતુર્થી
एकतरस्यै
एकतराभ्याम्
एकतराभ्यः
પંચમી
एकतरस्याः
एकतराभ्याम्
एकतराभ्यः
ષષ્ઠી
एकतरस्याः
एकतरयोः
एकतरासाम्
સપ્તમી
एकतरस्याम्
एकतरयोः
एकतरासु


અન્ય