एकतमा શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एकतमा
एकतमे
एकतमाः
સંબોધન
एकतमे
एकतमे
एकतमाः
દ્વિતીયા
एकतमाम्
एकतमे
एकतमाः
તૃતીયા
एकतमया
एकतमाभ्याम्
एकतमाभिः
ચતુર્થી
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
પંચમી
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ષષ્ઠી
एकतमस्याः
एकतमयोः
एकतमासाम्
સપ્તમી
एकतमस्याम्
एकतमयोः
एकतमासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एकतमा
एकतमे
एकतमाः
સંબોધન
एकतमे
एकतमे
एकतमाः
દ્વિતીયા
एकतमाम्
एकतमे
एकतमाः
તૃતીયા
एकतमया
एकतमाभ्याम्
एकतमाभिः
ચતુર્થી
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
પંચમી
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ષષ્ઠી
एकतमस्याः
एकतमयोः
एकतमासाम्
સપ્તમી
एकतमस्याम्
एकतमयोः
एकतमासु


અન્ય