एकतम શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एकतमत् / एकतमद्
एकतमे
एकतमानि
સંબોધન
एकतमत् / एकतमद्
एकतमे
एकतमानि
દ્વિતીયા
एकतमत् / एकतमद्
एकतमे
एकतमानि
તૃતીયા
एकतमेन
एकतमाभ्याम्
एकतमैः
ચતુર્થી
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
પંચમી
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ષષ્ઠી
एकतमस्य
एकतमयोः
एकतमेषाम्
સપ્તમી
एकतमस्मिन्
एकतमयोः
एकतमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एकतमत् / एकतमद्
एकतमे
एकतमानि
સંબોધન
एकतमत् / एकतमद्
एकतमे
एकतमानि
દ્વિતીયા
एकतमत् / एकतमद्
एकतमे
एकतमानि
તૃતીયા
एकतमेन
एकतमाभ्याम्
एकतमैः
ચતુર્થી
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
પંચમી
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ષષ્ઠી
एकतमस्य
एकतमयोः
एकतमेषाम्
સપ્તમી
एकतमस्मिन्
एकतमयोः
एकतमेषु


અન્ય