एक શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एकः
एकौ
एके
સંબોધન
एक
एकौ
एके
દ્વિતીયા
एकम्
एकौ
एकान्
તૃતીયા
एकेन
एकाभ्याम्
एकैः
ચતુર્થી
एकस्मै
एकाभ्याम्
एकेभ्यः
પંચમી
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
ષષ્ઠી
एकस्य
एकयोः
एकेषाम्
સપ્તમી
एकस्मिन्
एकयोः
एकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
एकः
एकौ
एके
સંબોધન
एक
एकौ
एके
દ્વિતીયા
एकम्
एकौ
एकान्
તૃતીયા
एकेन
एकाभ्याम्
एकैः
ચતુર્થી
एकस्मै
एकाभ्याम्
एकेभ्यः
પંચમી
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
ષષ્ઠી
एकस्य
एकयोः
एकेषाम्
સપ્તમી
एकस्मिन्
एकयोः
एकेषु


અન્ય