इदकम् શબ્દ રૂપ - સર્વનામ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अयकम्
इमकौ
इमके
દ્વિતીયા
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
તૃતીયા
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
ચતુર્થી
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
પંચમી
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
ષષ્ઠી
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
સપ્તમી
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
अयकम्
इमकौ
इमके
દ્વિતીયા
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
તૃતીયા
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
ચતુર્થી
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
પંચમી
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
ષષ્ઠી
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
સપ્તમી
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु