अस्मद् શબ્દ રૂપ - સર્વનામ


 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अहम्
आवाम्
वयम्
દ્વિતીયા
माम् / मा
आवाम् / नौ
अस्मान् / नः
તૃતીયા
मया
आवाभ्याम्
अस्माभिः
ચતુર્થી
मह्यम् / मे
आवाभ्याम् / नौ
अस्मभ्यम् / नः
પંચમી
मत् / मद्
आवाभ्याम्
अस्मत् / अस्मद्
ષષ્ઠી
मम / मे
आवयोः / नौ
अस्माकम् / नः
સપ્તમી
मयि
आवयोः
अस्मासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अहम्
आवाम्
वयम्
દ્વિતીયા
माम् / मा
आवाम् / नौ
अस्मान् / नः
તૃતીયા
मया
आवाभ्याम्
अस्माभिः
ચતુર્થી
मह्यम् / मे
आवाभ्याम् / नौ
अस्मभ्यम् / नः
પંચમી
मत् / मद्
आवाभ्याम्
अस्मत् / अस्मद्
ષષ્ઠી
मम / मे
आवयोः / नौ
अस्माकम् / नः
સપ્તમી
मयि
आवयोः
अस्मासु