अपर શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अपरम्
अपरे
अपराणि
સંબોધન
अपर
अपरे
अपराणि
દ્વિતીયા
अपरम्
अपरे
अपराणि
તૃતીયા
अपरेण
अपराभ्याम्
अपरैः
ચતુર્થી
अपरस्मै
अपराभ्याम्
अपरेभ्यः
પંચમી
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ષષ્ઠી
अपरस्य
अपरयोः
अपरेषाम्
સપ્તમી
अपरस्मिन्
अपरयोः
अपरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अपरम्
अपरे
अपराणि
સંબોધન
अपर
अपरे
अपराणि
દ્વિતીયા
अपरम्
अपरे
अपराणि
તૃતીયા
अपरेण
अपराभ्याम्
अपरैः
ચતુર્થી
अपरस्मै
अपराभ्याम्
अपरेभ्यः
પંચમી
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ષષ્ઠી
अपरस्य
अपरयोः
अपरेषाम्
સપ્તમી
अपरस्मिन्
अपरयोः
अपरेषु


અન્ય