अन्या શબ્દ રૂપ - સર્વનામ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्या
अन्ये
अन्याः
દ્વિતીયા
अन्याम्
अन्ये
अन्याः
તૃતીયા
अन्यया
अन्याभ्याम्
अन्याभिः
ચતુર્થી
अन्यस्यै
अन्याभ्याम्
अन्याभ्यः
પંચમી
अन्यस्याः
अन्याभ्याम्
अन्याभ्यः
ષષ્ઠી
अन्यस्याः
अन्ययोः
अन्यासाम्
સપ્તમી
अन्यस्याम्
अन्ययोः
अन्यासु
એક.
દ્વિ
બહુ.
પ્રથમા
अन्या
अन्ये
अन्याः
દ્વિતીયા
अन्याम्
अन्ये
अन्याः
તૃતીયા
अन्यया
अन्याभ्याम्
अन्याभिः
ચતુર્થી
अन्यस्यै
अन्याभ्याम्
अन्याभ्यः
પંચમી
अन्यस्याः
अन्याभ्याम्
अन्याभ्यः
ષષ્ઠી
अन्यस्याः
अन्ययोः
अन्यासाम्
સપ્તમી
अन्यस्याम्
अन्ययोः
अन्यासु
અન્ય