अन्तरा શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्तरा
अन्तरे
अन्तराः
સંબોધન
अन्तरे
अन्तरे
अन्तराः
દ્વિતીયા
अन्तराम्
अन्तरे
अन्तराः
તૃતીયા
अन्तरया
अन्तराभ्याम्
अन्तराभिः
ચતુર્થી
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
પંચમી
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
ષષ્ઠી
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
સપ્તમી
अन्तरस्याम्
अन्तरयोः
अन्तरासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्तरा
अन्तरे
अन्तराः
સંબોધન
अन्तरे
अन्तरे
अन्तराः
દ્વિતીયા
अन्तराम्
अन्तरे
अन्तराः
તૃતીયા
अन्तरया
अन्तराभ्याम्
अन्तराभिः
ચતુર્થી
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
પંચમી
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
ષષ્ઠી
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
સપ્તમી
अन्तरस्याम्
अन्तरयोः
अन्तरासु


અન્ય