अन्तर શબ્દ રૂપ - સર્વનામ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्तरम्
अन्तरे
अन्तराणि
સંબોધન
अन्तर
अन्तरे
अन्तराणि
દ્વિતીયા
अन्तरम्
अन्तरे
अन्तराणि
તૃતીયા
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ચતુર્થી
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
પંચમી
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ષષ્ઠી
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
સપ્તમી
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्तरम्
अन्तरे
अन्तराणि
સંબોધન
अन्तर
अन्तरे
अन्तराणि
દ્વિતીયા
अन्तरम्
अन्तरे
अन्तराणि
તૃતીયા
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ચતુર્થી
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
પંચમી
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ષષ્ઠી
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
સપ્તમી
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


અન્ય