अन्तर શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अन्तरः
अन्तरौ
अन्तरे
સંબોધન
अन्तर
अन्तरौ
अन्तरे
દ્વિતીયા
अन्तरम्
अन्तरौ
अन्तरान्
તૃતીયા
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ચતુર્થી
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
પંચમી
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ષષ્ઠી
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
સપ્તમી
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
अन्तरः
अन्तरौ
अन्तरे
સંબોધન
अन्तर
अन्तरौ
अन्तरे
દ્વિતીયા
अन्तरम्
अन्तरौ
अन्तरान्
તૃતીયા
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ચતુર્થી
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
પંચમી
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ષષ્ઠી
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
સપ્તમી
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


અન્ય