अदस् શબ્દ રૂપ - સર્વનામ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
असौ
अमू
अमूः
સંબોધન
असौ
अमू
अमूः
દ્વિતીયા
अमूम्
अमू
अमूः
તૃતીયા
अमुया
अमूभ्याम्
अमूभिः
ચતુર્થી
अमुष्यै
अमूभ्याम्
अमूभ्यः
પંચમી
अमुष्याः
अमूभ्याम्
अमूभ्यः
ષષ્ઠી
अमुष्याः
अमुयोः
अमूषाम्
સપ્તમી
अमुष्याम्
अमुयोः
अमूषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
असौ
अमू
अमूः
સંબોધન
असौ
अमू
अमूः
દ્વિતીયા
अमूम्
अमू
अमूः
તૃતીયા
अमुया
अमूभ्याम्
अमूभिः
ચતુર્થી
अमुष्यै
अमूभ्याम्
अमूभ्यः
પંચમી
अमुष्याः
अमूभ्याम्
अमूभ्यः
ષષ્ઠી
अमुष्याः
अमुयोः
अमूषाम्
સપ્તમી
अमुष्याम्
अमुयोः
अमूषु


અન્ય