अदस् શબ્દ રૂપ - સર્વનામ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
असौ
अमू
अमी
દ્વિતીયા
अमुम्
अमू
अमून्
તૃતીયા
अमुना
अमूभ्याम्
अमीभिः
ચતુર્થી
अमुष्मै
अमूभ्याम्
अमीभ्यः
પંચમી
अमुष्मात् / अमुष्माद्
अमूभ्याम्
अमीभ्यः
ષષ્ઠી
अमुष्य
अमुयोः
अमीषाम्
સપ્તમી
अमुष्मिन्
अमुयोः
अमीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
असौ
अमू
अमी
દ્વિતીયા
अमुम्
अमू
अमून्
તૃતીયા
अमुना
अमूभ्याम्
अमीभिः
ચતુર્થી
अमुष्मै
अमूभ्याम्
अमीभ्यः
પંચમી
अमुष्मात् / अमुष्माद्
अमूभ्याम्
अमीभ्यः
ષષ્ઠી
अमुष्य
अमुयोः
अमीषाम्
સપ્તમી
अमुष्मिन्
अमुयोः
अमीषु


અન્ય