અનિશ્ચિત સર્વનામો - किम्-पुं + चन
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कश्चन
कौचन
केचन
દ્વિતીયા
कञ्चन / कंचन
कौचन
काँश्चन / कांश्चन
તૃતીયા
केनचन
काभ्याञ्चन / काभ्यांचन
कैश्चन
ચતુર્થી
कस्मैचन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
પંચમી
कस्माच्चन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
ષષ્ઠી
कस्यचन
कयोश्चन
केषाञ्चन / केषांचन
સપ્તમી
कस्मिँश्चन / कस्मिंश्चन
कयोश्चन
केषुचन
એક.
દ્વિ
બહુ.
પ્રથમા
कश्चन
कौचन
केचन
દ્વિતીયા
कञ्चन / कंचन
कौचन
काँश्चन / कांश्चन
તૃતીયા
केनचन
काभ्याञ्चन / काभ्यांचन
कैश्चन
ચતુર્થી
कस्मैचन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
પંચમી
कस्माच्चन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
ષષ્ઠી
कस्यचन
कयोश्चन
केषाञ्चन / केषांचन
સપ્તમી
कस्मिँश्चन / कस्मिंश्चन
कयोश्चन
केषुचन