इदकम् - (पुं) ની સરખામણી


 
પ્રથમા  એકવચન
अयकम्
कः
का
किम्
પ્રથમા  દ્વિ વચન
इमकौ
कौ
के
के
પ્રથમા  બહુવચન
इमके
के
काः
कानि
સંબોધન  એકવચન
સંબોધન  દ્વિ વચન
સંબોધન  બહુવચન
દ્વિતીયા  એકવચન
एनम् / इमकम्
कम्
काम्
किम्
દ્વિતીયા  દ્વિ વચન
एनौ / इमकौ
कौ
के
के
દ્વિતીયા  બહુવચન
एनान् / इमकान्
कान्
काः
कानि
તૃતીયા  એકવચન
एनेन / इमकेन
केन
कया
केन
તૃતીયા  દ્વિ વચન
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
તૃતીયા  બહુવચન
एभिः / इमकेभिः
कैः
काभिः
कैः
ચતુર્થી  એકવચન
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
ચતુર્થી  દ્વિ વચન
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ચતુર્થી  બહુવચન
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
પંચમી  એકવચન
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
પંચમી  દ્વિ વચન
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
પંચમી  બહુવચન
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
ષષ્ઠી  એકવચન
अस्य / इमकस्य
कस्य
कस्याः
कस्य
ષષ્ઠી  દ્વિ વચન
एनयोः / इमकयोः
कयोः
कयोः
कयोः
ષષ્ઠી  બહુવચન
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
સપ્તમી  એકવચન
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
સપ્તમી  દ્વિ વચન
एनयोः / इमकयोः
कयोः
कयोः
कयोः
સપ્તમી  બહુવચન
एषु / इमकेषु
केषु
कासु
केषु
પ્રથમા  એકવચન
પ્રથમા  દ્વિ વચન
પ્રથમા  બહુવચન
સંબોધન  એકવચન
સંબોધન  દ્વિ વચન
સંબોધન  બહુવચન
દ્વિતીયા  એકવચન
एनम् / इमकम्
દ્વિતીયા  દ્વિ વચન
एनौ / इमकौ
દ્વિતીયા  બહુવચન
एनान् / इमकान्
તૃતીયા  એકવચન
एनेन / इमकेन
તૃતીયા  દ્વિ વચન
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
તૃતીયા  બહુવચન
एभिः / इमकेभिः
ચતુર્થી  એકવચન
अस्मै / इमकस्मै
कस्मै
ચતુર્થી  દ્વિ વચન
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ચતુર્થી  બહુવચન
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
પંચમી  એકવચન
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
પંચમી  દ્વિ વચન
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
પંચમી  બહુવચન
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
ષષ્ઠી  એકવચન
अस्य / इमकस्य
ષષ્ઠી  દ્વિ વચન
एनयोः / इमकयोः
ષષ્ઠી  બહુવચન
एषाम् / इमकेषाम्
केषाम्
केषाम्
સપ્તમી  એકવચન
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
સપ્તમી  દ્વિ વચન
एनयोः / इमकयोः
સપ્તમી  બહુવચન
एषु / इमकेषु