अस्मद् - (त्रि) ની સરખામણી


 
પ્રથમા  એકવચન
अहम्
स्यः
त्वम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
પ્રથમા  દ્વિ વચન
आवाम्
त्यौ
युवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
પ્રથમા  બહુવચન
वयम्
त्ये
यूयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
સંબોધન  એકવચન
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
સંબોધન  દ્વિ વચન
उपनिषदौ
पुष्करसदौ
विदी
સંબોધન  બહુવચન
उपनिषदः
पुष्करसदः
विन्दि
દ્વિતીયા  એકવચન
माम् / मा
त्यम्
त्वाम् / त्वा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
દ્વિતીયા  દ્વિ વચન
आवाम् / नौ
त्यौ
युवाम् / वाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
દ્વિતીયા  બહુવચન
अस्मान् / नः
त्यान्
युष्मान् / वः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
તૃતીયા  એકવચન
मया
त्येन
त्वया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
તૃતીયા  દ્વિ વચન
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
તૃતીયા  બહુવચન
अस्माभिः
त्यैः
युष्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ચતુર્થી  એકવચન
मह्यम् / मे
त्यस्मै
तुभ्यम् / ते
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
ચતુર્થી  દ્વિ વચન
आवाभ्याम् / नौ
त्याभ्याम्
युवाभ्याम् / वाम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ચતુર્થી  બહુવચન
अस्मभ्यम् / नः
त्येभ्यः
युष्मभ्यम् / वः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
પંચમી  એકવચન
मत् / मद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
પંચમી  દ્વિ વચન
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
પંચમી  બહુવચન
अस्मत् / अस्मद्
त्येभ्यः
युष्मत् / युष्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ષષ્ઠી  એકવચન
मम / मे
त्यस्य
तव / ते
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
ષષ્ઠી  દ્વિ વચન
आवयोः / नौ
त्ययोः
युवयोः / वाम्
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
ષષ્ઠી  બહુવચન
अस्माकम् / नः
त्येषाम्
युष्माकम् / वः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
સપ્તમી  એકવચન
मयि
त्यस्मिन्
त्वयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
સપ્તમી  દ્વિ વચન
आवयोः
त्ययोः
युवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
સપ્તમી  બહુવચન
अस्मासु
त्येषु
युष्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
પ્રથમા  એકવચન
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
પ્રથમા  દ્વિ વચન
पुष्करसदौ
પ્રથમા  બહુવચન
पुष्करसदः
विन्दि
સંબોધન  એકવચન
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
સંબોધન  દ્વિ વચન
पुष्करसदौ
સંબોધન  બહુવચન
पुष्करसदः
विन्दि
દ્વિતીયા  એકવચન
माम् / मा
त्वाम् / त्वा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
દ્વિતીયા  દ્વિ વચન
आवाम् / नौ
युवाम् / वाम्
पुष्करसदौ
દ્વિતીયા  બહુવચન
अस्मान् / नः
त्यान्
युष्मान् / वः
पुष्करसदः
विन्दि
તૃતીયા  એકવચન
पुष्करसदा
તૃતીયા  દ્વિ વચન
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
તૃતીયા  બહુવચન
अस्माभिः
युष्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ચતુર્થી  એકવચન
मह्यम् / मे
त्यस्मै
तुभ्यम् / ते
त्यस्मै
पुष्करसदे
ચતુર્થી  દ્વિ વચન
आवाभ्याम् / नौ
त्याभ्याम्
युवाभ्याम् / वाम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ચતુર્થી  બહુવચન
अस्मभ्यम् / नः
त्येभ्यः
युष्मभ्यम् / वः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
પંચમી  એકવચન
मत् / मद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
પંચમી  દ્વિ વચન
आवाभ्याम्
त्याभ्याम्
युवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
પંચમી  બહુવચન
अस्मत् / अस्मद्
त्येभ्यः
युष्मत् / युष्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ષષ્ઠી  એકવચન
त्यस्य
त्यस्याः
पुष्करसदः
ષષ્ઠી  દ્વિ વચન
आवयोः / नौ
त्ययोः
युवयोः / वाम्
पुष्करसदोः
ષષ્ઠી  બહુવચન
अस्माकम् / नः
त्येषाम्
युष्माकम् / वः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
સપ્તમી  એકવચન
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
સપ્તમી  દ્વિ વચન
त्ययोः
पुष्करसदोः
સપ્તમી  બહુવચન
अस्मासु
त्येषु
युष्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु