सप्तसप्तति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
सप्तसप्ततिः
દ્વિતીયા
सप्तसप्ततिम्
તૃતીયા
सप्तसप्तत्या
ચતુર્થી
सप्तसप्तत्यै / सप्तसप्ततये
પંચમી
सप्तसप्तत्याः / सप्तसप्ततेः
ષષ્ઠી
सप्तसप्तत्याः / सप्तसप्ततेः
સપ્તમી
सप्तसप्तत्याम् / सप्तसप्ततौ
 
એક.
દ્વિ
બહુ.
પ્રથમા
सप्तसप्ततिः
દ્વિતીયા
सप्तसप्ततिम्
તૃતીયા
सप्तसप्तत्या
ચતુર્થી
सप्तसप्तत्यै / सप्तसप्ततये
પંચમી
सप्तसप्तत्याः / सप्तसप्ततेः
ષષ્ઠી
सप्तसप्तत्याः / सप्तसप्ततेः
સપ્તમી
सप्तसप्तत्याम् / सप्तसप्ततौ