नवनवति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नवनवतिः
દ્વિતીયા
नवनवतिम्
તૃતીયા
नवनवत्या
ચતુર્થી
नवनवत्यै / नवनवतये
પંચમી
नवनवत्याः / नवनवतेः
ષષ્ઠી
नवनवत्याः / नवनवतेः
સપ્તમી
नवनवत्याम् / नवनवतौ
 
એક.
દ્વિ
બહુ.
પ્રથમા
नवनवतिः
દ્વિતીયા
नवनवतिम्
તૃતીયા
नवनवत्या
ચતુર્થી
नवनवत्यै / नवनवतये
પંચમી
नवनवत्याः / नवनवतेः
ષષ્ઠી
नवनवत्याः / नवनवतेः
સપ્તમી
नवनवत्याम् / नवनवतौ