त्रयोविंशति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्रयोविंशतिः
દ્વિતીયા
त्रयोविंशतिम्
તૃતીયા
त्रयोविंशत्या
ચતુર્થી
त्रयोविंशत्यै / त्रयोविंशतये
પંચમી
त्रयोविंशत्याः / त्रयोविंशतेः
ષષ્ઠી
त्रयोविंशत्याः / त्रयोविंशतेः
સપ્તમી
त्रयोविंशत्याम् / त्रयोविंशतौ
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्रयोविंशतिः
દ્વિતીયા
त्रयोविंशतिम्
તૃતીયા
त्रयोविंशत्या
ચતુર્થી
त्रयोविंशत्यै / त्रयोविंशतये
પંચમી
त्रयोविंशत्याः / त्रयोविंशतेः
ષષ્ઠી
त्रयोविंशत्याः / त्रयोविंशतेः
સપ્તમી
त्रयोविंशत्याम् / त्रयोविंशतौ