एकसप्तति શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
एकसप्ततिः
દ્વિતીયા
एकसप्ततिम्
તૃતીયા
एकसप्तत्या
ચતુર્થી
एकसप्तत्यै / एकसप्ततये
પંચમી
एकसप्तत्याः / एकसप्ततेः
ષષ્ઠી
एकसप्तत्याः / एकसप्ततेः
સપ્તમી
एकसप्तत्याम् / एकसप्ततौ
 
એક.
દ્વિ
બહુ.
પ્રથમા
एकसप्ततिः
દ્વિતીયા
एकसप्ततिम्
તૃતીયા
एकसप्तत्या
ચતુર્થી
एकसप्तत्यै / एकसप्ततये
પંચમી
एकसप्तत्याः / एकसप्ततेः
ષષ્ઠી
एकसप्तत्याः / एकसप्ततेः
સપ્તમી
एकसप्तत्याम् / एकसप्ततौ