अष्टपञ्चाशत् શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
अष्टपञ्चाशत् / अष्टपञ्चाशद्
દ્વિતીયા
अष्टपञ्चाशतम्
તૃતીયા
अष्टपञ्चाशता
ચતુર્થી
अष्टपञ्चाशते
પંચમી
अष्टपञ्चाशतः
ષષ્ઠી
अष्टपञ्चाशतः
સપ્તમી
अष्टपञ्चाशति
 
એક.
દ્વિ
બહુ.
પ્રથમા
अष्टपञ्चाशत् / अष्टपञ्चाशद्
દ્વિતીયા
अष्टपञ्चाशतम्
તૃતીયા
अष्टपञ्चाशता
ચતુર્થી
अष्टपञ्चाशते
પંચમી
अष्टपञ्चाशतः
ષષ્ઠી
अष्टपञ्चाशतः
સપ્તમી
अष्टपञ्चाशति