पञ्चदशन् ની સરખામણી


 
પ્રથમા  એકવચન
राजा
गुणी
ब्रह्म
सीमा
પ્રથમા  દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
પ્રથમા  બહુવચન
पञ्चदश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
સંબોધન  એકવચન
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
સંબોધન  દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
સંબોધન  બહુવચન
राजानः
गुणिनः
ब्रह्माणि
सीमानः
દ્વિતીયા  એકવચન
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
દ્વિતીયા  દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
દ્વિતીયા  બહુવચન
पञ्चदश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
તૃતીયા  એકવચન
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
તૃતીયા  દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
તૃતીયા  બહુવચન
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ચતુર્થી  એકવચન
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ચતુર્થી  દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ચતુર્થી  બહુવચન
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
પંચમી  એકવચન
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
પંચમી  દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
પંચમી  બહુવચન
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ષષ્ઠી  એકવચન
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ષષ્ઠી  દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ષષ્ઠી  બહુવચન
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
સપ્તમી  એકવચન
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
સપ્તમી  દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
સપ્તમી  બહુવચન
पञ्चदशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
પ્રથમા  એકવચન
પ્રથમા  દ્વિ વચન
राजानौ
પ્રથમા  બહુવચન
पञ्चदश
राजानः
पञ्च
ब्रह्माणि
સંબોધન  એકવચન
ब्रह्म / ब्रह्मन्
સંબોધન  દ્વિ વચન
राजानौ
સંબોધન  બહુવચન
राजानः
ब्रह्माणि
દ્વિતીયા  એકવચન
राजानम्
गुणिनम्
દ્વિતીયા  દ્વિ વચન
राजानौ
દ્વિતીયા  બહુવચન
पञ्चदश
राज्ञः
पञ्च
ब्रह्माणि
તૃતીયા  એકવચન
राज्ञा
તૃતીયા  દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
તૃતીયા  બહુવચન
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
ચતુર્થી  એકવચન
राज्ञे
ચતુર્થી  દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ચતુર્થી  બહુવચન
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
પંચમી  એકવચન
राज्ञः
પંચમી  દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
પંચમી  બહુવચન
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ષષ્ઠી  એકવચન
राज्ञः
ષષ્ઠી  દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
ષષ્ઠી  બહુવચન
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
સપ્તમી  એકવચન
राज्ञि / राजनि
सीम्नि / सीमनि
સપ્તમી  દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
સપ્તમી  બહુવચન
पञ्चदशसु
पञ्चसु