नवन् ની સરખામણી
પ્રથમા એકવચન
राजा
गुणी
ब्रह्म
सीमा
પ્રથમા દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
પ્રથમા બહુવચન
नव
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
સંબોધન એકવચન
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
સંબોધન દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
સંબોધન બહુવચન
राजानः
गुणिनः
ब्रह्माणि
सीमानः
દ્વિતીયા એકવચન
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
દ્વિતીયા દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
દ્વિતીયા બહુવચન
नव
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
તૃતીયા એકવચન
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
તૃતીયા દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
તૃતીયા બહુવચન
नवभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ચતુર્થી એકવચન
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ચતુર્થી દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ચતુર્થી બહુવચન
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
પંચમી એકવચન
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
પંચમી દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
પંચમી બહુવચન
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ષષ્ઠી એકવચન
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ષષ્ઠી દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ષષ્ઠી બહુવચન
नवानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
સપ્તમી એકવચન
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
સપ્તમી દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
સપ્તમી બહુવચન
नवसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
પ્રથમા એકવચન
राजा
गुणी
ब्रह्म
सीमा
પ્રથમા દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
પ્રથમા બહુવચન
नव
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
સંબોધન એકવચન
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
સંબોધન દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
સંબોધન બહુવચન
राजानः
गुणिनः
ब्रह्माणि
सीमानः
દ્વિતીયા એકવચન
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
દ્વિતીયા દ્વિ વચન
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
દ્વિતીયા બહુવચન
नव
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
તૃતીયા એકવચન
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
તૃતીયા દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
તૃતીયા બહુવચન
नवभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ચતુર્થી એકવચન
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ચતુર્થી દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ચતુર્થી બહુવચન
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
પંચમી એકવચન
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
પંચમી દ્વિ વચન
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
પંચમી બહુવચન
नवभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ષષ્ઠી એકવચન
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ષષ્ઠી દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ષષ્ઠી બહુવચન
नवानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
સપ્તમી એકવચન
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
સપ્તમી દ્વિ વચન
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
સપ્તમી બહુવચન
नवसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु