द्विनवति ની સરખામણી


 
પ્રથમા  એકવચન
द्विनवतिः
हरिः
मतिः
वारि
अनादि
પ્રથમા  દ્વિ વચન
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
પ્રથમા  બહુવચન
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
સંબોધન  એકવચન
हरे
मते
वारे / वारि
अनादे / अनादि
સંબોધન  દ્વિ વચન
हरी
मती
वारिणी
अनादिनी
સંબોધન  બહુવચન
हरयः
मतयः
वारीणि
अनादीनि
દ્વિતીયા  એકવચન
द्विनवतिम्
हरिम्
मतिम्
वारि
अनादि
દ્વિતીયા  દ્વિ વચન
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
દ્વિતીયા  બહુવચન
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
તૃતીયા  એકવચન
द्विनवत्या
हरिणा
मत्या
वारिणा
अनादिना
તૃતીયા  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
તૃતીયા  બહુવચન
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ચતુર્થી  એકવચન
द्विनवत्यै / द्विनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ચતુર્થી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ચતુર્થી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
પંચમી  એકવચન
द्विनवत्याः / द्विनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
પંચમી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
પંચમી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ષષ્ઠી  એકવચન
द्विनवत्याः / द्विनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ષષ્ઠી  દ્વિ વચન
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ષષ્ઠી  બહુવચન
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
સપ્તમી  એકવચન
द्विनवत्याम् / द्विनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
સપ્તમી  દ્વિ વચન
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
સપ્તમી  બહુવચન
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
પ્રથમા  એકવચન
द्विनवतिः
પ્રથમા  દ્વિ વચન
वारिणी
अनादिनी
પ્રથમા  બહુવચન
त्रयः
वारीणि
त्रीणि
अनादीनि
સંબોધન  એકવચન
वारे / वारि
अनादे / अनादि
સંબોધન  દ્વિ વચન
वारिणी
अनादिनी
સંબોધન  બહુવચન
वारीणि
अनादीनि
દ્વિતીયા  એકવચન
द्विनवतिम्
हरिम्
દ્વિતીયા  દ્વિ વચન
वारिणी
अनादिनी
દ્વિતીયા  બહુવચન
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
તૃતીયા  એકવચન
द्विनवत्या
हरिणा
वारिणा
अनादिना
તૃતીયા  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
તૃતીયા  બહુવચન
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ચતુર્થી  એકવચન
द्विनवत्यै / द्विनवतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ચતુર્થી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ચતુર્થી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
પંચમી  એકવચન
द्विनवत्याः / द्विनवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
પંચમી  દ્વિ વચન
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
પંચમી  બહુવચન
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ષષ્ઠી  એકવચન
द्विनवत्याः / द्विनवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ષષ્ઠી  દ્વિ વચન
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ષષ્ઠી  બહુવચન
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
સપ્તમી  એકવચન
द्विनवत्याम् / द्विनवतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
સપ્તમી  દ્વિ વચન
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
સપ્તમી  બહુવચન
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु